||Sundarakanda ||

|| Sarga 1||( Only Slokas in English) )

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

hariḥ ōm
ōm śrīrāmāya namaḥ
śrīmadvālmīki rāmāyaṇē
sundarakāṇḍē
prathamassargaḥ

ślō|| tatō rāvaṇa nītāyāḥ sītāyāḥ śatrukarṣaṇaḥ |
iyēṣapadamanvēṣṭuṁ cāraṇācaritē pathē ||1||

duṣkarṣaṁ niṣpratidvaṁdvaṁ cikīrṣan karma vānaraḥ |
samudagra śirōgrīvō gavāṁpatirivābabhau|| 2 ||

atha vaiḍūrya varṇēṣu śādvalēṣu mahābalaḥ |
dhīrassalilakalpēṣu vicacāra yathāsukham ||3||

dvijān vitrāśayan dhīmān urasā pādapān haran |
mr̥gāṁśca subahūn nighnan pravr̥ddha va kēśarī ||4 ||

nīlalōhita māṁjiṣṭa patravarṇasitāsitaiḥ |
svabhāva vihitaiścitaiḥ dhātubhiḥ samalaṁkr̥tam ||5 ||

kāmarūpibhirāviṣṭam abhīkṣṇaṁ saparichchadaiḥ |
yakṣakinnara gaṁdharvaiḥ dēvakalpaiśca pannagaiḥ ||6||

sa tasya girivarasya talē nāgavarāyutē |
tiṣṭhan kapivaraḥ tatra hradē nāga iva babhau || 7 ||

sa sūryāya mahēṁdrāya pavanāya svayaṁbhuvē |
bhūtēbhyaścāñjaliṁ kr̥tvā cakāra gamanē matim ||8 ||

añjaliṁ prājñmukhaṁ kr̥tvā pavanāyātma yōnayē |
tatō'bhivavr̥dhē gaṁtuṁ dakṣiṇō dakṣiṇāṁ diśam ||9||

plavaṅgapravarairdr̥ṣṭaḥ plavanē kr̥ta niścayaḥ
vavr̥dhē rāmavr̥dhyarthaṁ samudra iva parvasu || 10 ||

niṣpramāṇaśarīrassan liliṁghayiṣurarṇavam |
bāhubhyāṁ pīḍayāmāsa carāṇābhyāṁ ca parvatam || 11 ||

sa cacālacalaścāpi muhūrtaṁ kapi pīḍitaḥ |
tarūṇāṁ puṣpitāgrāṇāṁ sarvaṁ puṣpamaśātayan ||12 ||

tēna pādapamuktēna puṣpaughēṇa sugandhinā |
parvataḥ saṁvr̥taśśailō babhau puṣpamayō yathā ||13 ||

tēna cōttama vīryēṇa pīḍyamānassa parvataḥ |
salilaṁ saṁprasusrāva madaṁ matta iva dvipaḥ ||14 ||

pīḍyamānastu balinā mahēndrastēna parvataḥ |
rītiḥ nirvavartayāmāsa kāñcanāñjanarājatīḥ|| 15 ||

mumōca ca śilāśśailō viśālāsamanaśśilāḥ |
madhyamēnārciṣā juṣṭhō dhūmarājīḥ ivānalaḥ|| 16||

giriṇāpīḍyamānēna pīḍyamānāni sarvataḥ |
guhāviṣṭhāni bhūtāni vinēdurvikr̥taiḥ svaraiḥ ||17||

sa mahāsatva sannādaḥ śailapīḍānimittajaḥ |
pr̥thivīṁ pūrayāmāsa diśaścōpavanāni ca ||18||

śirōbhiḥ pr̥thibhiḥ sarpā vyakta svastikalakṣaṇaiḥ |
vamantaḥ pāvakaṁ ghōraṁ dadaṁśuḥ daśanaiśśilāḥ ||19||

tāstadā saviṣaiḥ daṣṭāḥ kupitaiḥ taiḥ mahāśilāḥ |
jajvaluḥ pāvakōddīptā bibhiduśca sahasrathā ||20||

yāni cauṣadhajālāni tasmin jātāni parvatē |
viṣaghnānyapi nāgānāṁ na śēkuḥ śamitaṁ viṣaṁ||21||

bhidyatē'yaṁ girirbhū tairiti matvā tapasvinaḥ |
trastā vidhyādharaḥ tasmāt utpētuḥ strīgaṇaisaha||22||

pānabhūmigataṁ hitvā haimamāsavabhājanam|
pātrāṇi ca mahārhāṇi karakāṁśca hiraṇmayān ||23||

lēhyānuccāvacān bhakṣyān māṁsāni vividhāni ca|
ārṣabhāṇī ca carmāṇi khaḍgāṁśca kanakatsarūn ||24||

kr̥takaṇṭhaguṇāḥ kṣībā raktamālyānulēpanaḥ|
raktākṣāḥ puṣkarākṣāśca gaganaṁ pratipēdirē ||25||

hāranūpūra kēyūra pārihāryadharāḥ striyaḥ |
vismitāḥ sasmitāstasthurākāśē ramaṇaiḥ saha ||26||

darśayantō mahāvidyāṁ vidyādharamaharṣayaḥ |
sahitāstasthurākāśē vīkṣāṁcakruśca parvatam ||27||

śuśruvuśca tadāśabdaṁ r̥ṣīṇāṁ bhāvitātmanāṁ|
cāraṇānāṁśca siddhānāṁ sthitānāṁ vimalē'mbarē||28||

ēṣaparvata saṅkāśō hanumān mārutātmajaḥ|
titīrṣati mahāvēgaḥ samudraṁ makarālayam ||29||

rāmārthaṁ vānarārthaṁ ca cikīrṣan karma duṣkaram|
samudrasya paraṁ pāraṁ duṣprāpaṁ prāptumicchati ||30||

iti vidyādharāḥ śrutvā vacastēṣāṁ tapasvinām|
tamapramēyaṁ dadr̥śuḥ parvatē vānararṣabham||31||

dudhuvēca sa rōmāṇi cakaṁpē cāca lōpamaḥ|
nanāda su mahānādaṁsu mahāniva tōyadaḥ||32||

ānupūrvēṇa vr̥ttasya lāṅgūlaṁ lōmabhiścitam|
utpatiṣyan vicikṣēpa pakṣirāja ivōragam ||33||

tasya lāṅgūlamāviddha mātta vēgasya pr̥ṣṭhataḥ|
dadr̥śē garuḍē nēva hriyamāṇō mahōragaḥ ||34||

bāhūsaṁstambhayāmāsa mahā parigha sannibhau |
sasāda ca kapiḥ kaṭyāṁ caraṇau sañcukōca ca||35||

saṁhr̥tya ca bhujau śrīmān tathaiva ca śirōdharām|
tējaḥ sattvaṁ tathā vīrya māvivēśa sa vīryavān ||36||

mārgamālōkayan dūrā dūrdhvaṁ praṇihitēkṣaṇaḥ|
rurōda hr̥dayē prāṇān ākāśamavalōkayan ||37||

padbhyāṁ dr̥ḍhamavasthānaṁ kr̥tvā sa kapikuṁjaraḥ|
nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ|
vānarān vānaraśrēṣṭha idaṁ vacana mabravīt |||38||

yathā rāghava nirmuktaḥ śśaraśśvasana vikramaḥ |
gacchēttadvadgamiṣyāmi laṅkāṁ rāvaṇapālitām||39||

na hi drakṣyāmi yadi tāṁ laṅkāyāṁ janakātmajām||
anēnaiva hi vēgēna gamiṣyāmi surālayam ||40||

yadi vā tridivē sītāṁ na drakṣyā myakr̥ta śramaḥ|
baddvā rākṣasa rājānaṁ ānayiṣyāmi sarāvaṇam||41||

sarvathā kr̥takāryō'haṁ ēṣyāmi saha sītayā |
ānayiṣyāmi vā laṅkāṁ samutpāṭya sa rāvaṇam||42||

ēvamuktvātu hanumān vānarān vānarōttamaḥ |
utpapātha vēgēna vēgavān avicārayan ||43||
suparṇamiva ca ātmānaṁ mēnē sa kapikuṁjaraḥ ||44||

samutpatati tasmiṁstu vēgāttē naga rōhiṇaḥ|
saṁhr̥tya viṭapān sarvān samutpētuḥ samaṁtataḥ||45||

sa mattakōyaṣṭimakān pādapān puṣpaśālinaḥ |
udvahannūruvēgēna jagāma vimalē'mbarē ||46||

ūru vēgōddhatā vr̥kṣā muhūrtaṁ kapi manvayuḥ|
prasthitaṁ dīrghamadhvānaṁ svabandhumiva bāndhavāḥ||47||

ta mūru vēgōnmathitā ssālāścānyē nagōttamāḥ|
anujagmurhanūmantaṁ sainyā iva mahīpatim||48||

supuṣitāgrairbhahubhiḥ pādapairanvitaḥ kapiḥ |
hanumān parvatākārō bhabhūvādbhuta darśanaḥ||49||

sāravantō'dhayē vr̥kṣānyamajjan lavaṇāṁbhasi|
bhayādiva mahēndrasya parvatā varuṇālayē ||50||

sa nānā kusumaiḥ kīrṇaḥ kapiḥ sāṅkura kōrakaiḥ|
śuśubhē mēgha saṅkāśaḥ khadyōtairiva parvataḥ ||51||

vimuktāḥ tasya vēgēna muktvā puṣpāṇi tē drumāḥ |
avaśīryanta salilē nivr̥ttāḥ suhr̥dō yathā ||52||

laghutvē nōpapannaṁ tadvicitraṁ sāgarē'patat |
drumāṇāṁ vivitham puṣpaṁ kapivāyu samīritam||53||

tārāśata mivākāśaṁ prabhabhau sa mahārṇavaḥ|
puṣpaughē nānubaddhēna nānāvarṇēna vānaraḥ |
babhau mēgha ivākāśē vidyudgaṇa vibhūṣitaḥ|||54||
tasya vēga samadhūtaiḥ puṣpaiḥ tōyamadr̥śyata ||55||

tārābhi rabhirāmābhi ruditābhi rivāmbaram|
tasyāmbara gatau bāhū dadr̥śātē prasāritau ||56||

parvatāgrāt viṣkrāntau pañcāsyāviva pannagau|
pibanniva babhau cāpi sōrmimālaṁ mahārṇavam||57||

pipāsu riva cākāśaṁ dadr̥śē sa mahākapiḥ |
tasya vidyutprabhākārē vāyu mārgānu sāriṇaḥ ||58||

nayanē viprakāśētē parvatasthāvivānalau|
piṅgē piṅgākṣamukhyasya br̥hatī parimaṇḍalē ||59||

cakṣuṣī saṁprakāśētē candrasūryāvivōditau |
mukhaṁ nāsikayā tasya tāmrayā tāmra mābabhau ||60||

sandhyayā samabhispr̥ṣṭaṁ yathā tatsūryamaṁḍalam |
lāṅgūlaṁ ca samāviddham plavamānasya śōbhatē ||61||

aṁbarē vāyuputrasya śakradhvaja ivōcchritam|
lāṅgūla cakrēṇa mahān śukladaṁṣṭrō'nilātmajaḥ||62||

vyarōcata mahāprājñaḥ parivēṣīva bhāskaraḥ|
sphigdēśē nābhitāmrēṇa rarāja sa mahākapiḥ||63||

mahatā dāritēnēva giriḥ gairika dhātunā |
tasya vānarasiṁhasya plavamānasya sāgaram||64||

kakṣāṁtaragatō vāyurjīmūta iva garjati|
khē yathā nipatantyulkā hyuttarāntāt vinissr̥tāḥ||65||

dr̥śyatē sānubandhā ca tathā sa kapikuñjaraḥ |
patatpataṅga saṅkāśō vyāyata śśuśubhē kapiḥ||66||

pravr̥ddha iva mātaṅgaḥ kakṣyayā badhyamānayā|
uparisṭāt śarīrēṇa chāyayā cāva gāḍhayā ||67||

sāgarē mārutāviṣṭau nau rivā''sīttadā kapiḥ |
yaṁ yaṁ dēśaṁ samudrasya jagāma sa mahākapiḥ ||68||

sa sa tasyōruvēgēna sōnmāda iva lakṣyatē|
sāgara syōrmijālānā murasā śailavarṣmaṇām||69||

abhighnaṁstu mahāvēgaḥ pupluvē sa mahākapiḥ|
kapivātaśca balavān mēghavātaśca nissr̥taḥ||70||

sāgaraṁ bhīma nirghōṣaṁ kampayāmāsatu rbhr̥śam|
vikarṣannūrmi jālāni br̥hanti lavaṇāmbhasi||71||

pupluvē kapiśārdūlō vikaranniva rōdasī|
mērumandara saṅkāśā nuddhatān sa mahārṇavē||72||

atikrāman mahāvēgaḥ taraṅgān gaṇayanniva |
tasyavēga samuddhūtaṁ jalaṁ sajalaṁ yathā ||73||

ambarasthaṁ vibabhrāja śāradābhra mivātatam |
timinakra jhuṣāḥ kūrmā dr̥śyaṁtē vivr̥tāstadā ||74||

vastrāpakarṣaṇē nēva śarīrāṇi śarīriṇām |
plavamānaṁ samīkṣyātha bhujaṅgāssāgarālayāḥ ||75||

vyōmnitaṁ kapiśārdūlaṁ suparṇa iti mēnirē |
daśayōjana vistīrṇā triṁśat yōjanamāyatā||76||

chāyā vānarasiṁhasya jalē cārutarā-'bhavat|
śvētābhra ghanarājīva vāyuputtrānugāminī||77||

tasya sā śuśubhē chāyā vitatā lavaṇāṁbhasi|
śuśubhē sa mahātējā mahākāyō mahākapiḥ||78||

vāyumārgē nirālambē pakṣavāniva parvataḥ|
yēnā'sau yāti balavān vēgēna sa kapikuñjaraḥ ||79||

tēna mārgēṇa sahasā drōṇīkr̥ta ivārṇavaḥ|
apātē pakṣisaṁghānāṁ pakṣirāja iva vrajan ||80||

hanumān mēghajālāni prakarṣan mārutō yathā|
pāṇḍurāruṇa varṇāni nīla māñjiṣṭakāni ca ca||81||

kapinā''kr̥ṣyamāṇāni mahābhrāṇi cakāśirē |
praviśannabhrajālāni niṣpataṁśca punaḥ punaḥ||82||

pracchannaśca prakāśaśca candramā iva lakṣyatē|
plavamānaṁ tu taṁ dr̥ṣṭvā plavaṅgaṁ tvaritaṁ tadā ||83||

vavarṣuḥ puṣpavarṣāṇi dēva gandharva dānavāḥ |
tatāpa na hi taṁ sūryaṁ plavaṁtaṁ vānarōttamam||84||

siṣēvē ca tadā vāyū rāmakāryartha siddhayē|
r̥ṣayaḥ tuṣṭuvuścainaṁ plavamānaṁ vihāyasā ||85||

jaguśca dēva gandharvāḥ praśaṁsaṁtō mahōjasam |
nāgāśca tuṣṭuvu ryakṣā rakṣāṁsi vibudhāḥ khagāḥ||86||

prēkṣya sarvē kapivaraṁ sahasā vigata klamam|
tasmin plavaga śārdūlē plavamānē hanūmati||87||

ikṣvākukula mānārthī cintayāmāsa sāgaraḥ|
sāhāyyaṁ vānarēṁdrasya yadi nāhaṁ hanūmataḥ||88||

kariṣyāmi bhaviṣyāmi sarva vācyō vivakṣatām|
ahamikṣvāku nāthēna sagarēṇa vivarthitaḥ||89||

ikṣvāku sacivaścāyaṁ nāvasīditu marhati |
tathā mayā vidhātavyaṁ viśramēta yathā kapiḥ||90||

śēṣaṁ ca mayi viśrāṁta ssukhēnāti patiṣyati |
iti kr̥tvā matiṁ sādhvīṁ samudraścannamaṁbhasi ||91||'

hiraṇya nābhaṁ mainākaṁ uvāca girisattamam |
tvamihāsurasaṁghānāṁ pātāḷatalavāsinām ||92||

dēvarājñā giriśrēṣṭha parighassannivēśitaḥ |
tva mēṣāṁ jāta vīryāṇāṁ punarēvōtpatiṣyatām ||93||

pātāḷa syāpramēyasya dvāramāvr̥tya tiṣṭhasi |
tiryag ūrdhvaṁ adhaścaiva śaktiḥ tē śailavarthitum||94||

tasmāt saṁcōdayāmi tvāṁ uttiṣṭha girisattama|
sa ēṣa kapiśārdūlaḥ tvāmuparyēti vīryavān ||95||

hanumān rāmakāryārthaṁ bhīmakarmā khamāplutaḥ|
asya sāhyaṁ mayā kāryaṁ ikṣvākukulavartinaḥ||96||

mama hīkṣvākavaḥ pūjyāḥ paraṁ pūjyatamāstava |
kurusācivya masmākaṁ na naḥ kārya matikramēt ||97||

kartavyaṁ akr̥taṁ kāryaṁ satāṁ manyumudīrayēt |
salilāt ūrdhvaṁ uttiṣṭha tiṣṭhatvēṣa kapistvayi ||98||

asmākaṁ atithiścaiva pūjyaśca plavatāṁ varaḥ|
cāmīkara mahānābha dēva gandharva sēvita||99||

hanumāṁstvayi viśrāṁtaḥ tataḥ śēṣaṁ gamiṣyati |
sa ēṣa kapiśārdūla stvāmuparyēti vīryavān ||
kākutsthasyānr̥śaṁsyaṁ ca maithilyāśca vivāsanam||100||

śramaṁ ca plavagēndrasya samīkṣōtthātumarhasi |
hiraṇyanābhō mainākō niśamya lavaṇāmbhasaḥ ||101||

utpapāta jalāttūrṇaṁ mahādruma latā yutaḥ|
sasāgarajalaṁ bhitvā babhūvābhyutthitaḥ tadā ||102||

yathā jaladharaṁ bhitvā dīptaraśmirdivākaraḥ |
sa mahātma muhūrtēna parvataḥ salilāvr̥taḥ ||103||

darśayāmāsa śr̥ṅgāṇi sāgarēṇa niyōjitaḥ |
ādityōdiya saṅkāśairālikhidbhirivāṁbaram|
śātakumbhamayaiḥ śr̥ṅgaiḥ sakinnaramahōragaiḥ ||104||

taptajāmbūnadaiḥ śr̥ṅgaiḥ parvatasya samutthitaiḥ ||105||

ākāśaṁ śastra saṁkāśaṁ abhavatkāṁcanaprabham|
jātarūpamayaiḥ śr̥ṅgaiḥ bhrājamānaiḥ svayaṁ prabhaiḥ ||106||

āditya śata saṅkāśaḥ sō 'bhavat girisattamaḥ|
tamutthita masaṅgēna hanumānagratasthitam ||107||

madhyē lavaṇatōyasya vighnō'yamiti niścitaḥ|
sa tamucchrita matyarthaṁ mahāvēgō mahākapiḥ ||108||

urasā pātayāmāsa jīmūta miva mārutaḥ
sa tathā pātitaḥ tēna kapinā parvatōttamaḥ||109||

buddhvā tasya kapērvēgaṁ jaharṣa ca nanaṁda ca |
ta mākāśagataṁ vīraṁ ākāśē samupasthitaḥ ||110||

prītō hr̥ṣṭhamanā vākyaṁ abravīt parvataḥ kapim|
mānuṣaṁ dhārayan rūpaṁ ātmanaḥ śikharē sthitaḥ||111||

duṣkaraṁ kr̥tavānkarma tvamidaṁ vānarōttamaḥ|
nipatya mama śr̥ṅgēṣu viśramasva yathāsukhaṁ||112||

rāghavasya kulē jātē rudadhiḥ parivartitaḥ |
sa tvāṁ rāmahitē yuktaṁ pratyarcayati sāgaraḥ ||113||

kr̥tē ca pratikartavyaṁ ēṣa dharmaḥ sanātanaḥ|
sō'yaṁ tvatpratīkārārthī tvattassammāna marhati ||114||

tvannimittamanēnāhaṁ bahumānāt pracōditaḥ|
tiṣṭhatvaṁ kapiśārdūla mayi viśramya gamyatām||115||

yōjanānāṁ śataṁ cāpi kapirēṣa samāplutaḥ |
tava sānuṣu viśrāṁtaḥ śēṣaṁ prakramatāṁ iti||116||

tadidaṁ gandhavat svādu kandamūlaphalam bahu|
tadāsvādya hariśrēṣṭha viśrāntō'nugamiṣyasi ||117||

asmākamapi saṁbaṁdhaḥ kapimukhya tvayā'stivai |
prakhyātaḥ triṣu lōkēṣu mahāguṇa parigrahaḥ ||118||

vēgavantaḥ plavantō yē plavagāmārutātmajaḥ|
tēṣāṁ mukhyatamaḥ manyē tvāmahaṁ kapikuṁjara||119||

atithiḥ kila pūjārhaḥ prākr̥tō'pi vijānata|
dharmaṁ jijñāsamānēna kiṁ punastvādr̥śō mahān ||120||

tvaṁ hi dēva variṣṭhasya mārutasya mahātmanaḥ|
putraḥ tasyaiva vēgēna sadr̥śaḥ kapikuñjaraḥ||121|| kuñjaraḥ

pūjitē tvayi dharmajña pūjāṁ prāpnōti mārutaḥ|
tasmāt tvaṁ pūjanīyō mē śr̥ṇucāpyatra kāraṇam||122||

pūrvaṁ kr̥ta yugē tāta parvatāḥ pakṣiṇō'bhavan|
tē hi jagmurdiśassarvā garuḍānila vēginaḥ||123||

tatastēṣu prayātēṣu dēvasaṁghāssaharṣibhiḥ |
bhūtāni ca bhayaṁ jagmuḥ tēṣāṁ patanaśaṅkayā ||124||

tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṁ śatakratuḥ|
pakṣān cichcēda vajrēṇa tatra tatra sahasraśaḥ||125||

samāmupāgataḥ kruddhō vajramudyama dēvarāṭ|
tatō'haṁ sahasā kṣipta śvasanēna mahātmanā||126||

asmin lavaṇatōyē ca prakṣiptaḥ plavagōttamaḥ|
guptapakṣa samagraśca tavapitrā'bhi rakṣitaḥ||127||

tatō'haṁ mānayāmi tvāṁ mānyōhi mama mārutaḥ |
tvayā mē hyēṣa saṁbandhaḥ kapimukhya mahāguṇaḥ||128||

asminnēvaṁ gatē kāryē sāgarasya mamaiva ca|
prītiṁ prītamanāḥ kartuṁ tvamarhasi mahākapē ||129||

śramaṁ mōkṣaya pūjāṁ ca gr̥hāṇa kapisattama |
prītiṁ ca bahu manyasva prītō'smi tava darśanāt ||130||

ēvamuktaḥ kapiśrēṣṭhaḥ taṁ nagōttamam abravīt |
prītō'smi kr̥tāmātithyaṁ manyurēṣō'panīyatām||131||

tvaratē kāryakālōmē ahaścāpyativartatē |
pratijñā ca mayādattā na sthātavya mihāntarē ||132||

ityuktvā pāṇinā śailaṁ ālabhya haripuṁgavaḥ|
jagāmākāśamāviśya vīryavān prahasanniva ||133||

sa parvata samudrābhyāṁ bahumānādavēkṣitaḥ |
pūjitaścōpapanābhiḥ āśīrbhiḥ anilātmajaḥ ||134||

athōrthvaṁ dūramutpatya hitvā śailamahārṇavau |
pituḥ panthāna māsthāya jagāma vimalē'mbarē||135||

bhūyaścōrdhvagatiṁ prāpya giriṁ taṁ avalōkayan |
vāyusūnunirālambē jagāma vimalē'mbarē||136|
|
tadvitīyaṁ hanumatō dr̥ṣṭvā karmasuduṣkaram|
praśaśaṁsu ssurāssarvē siddhāśca paramarṣayaḥ||137||

dēvatāścābhavan hr̥ṣṭāḥ tatrasthāstasya karmaṇā|
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ||138||
uvāca vacanaṁ dhīmān paritōṣāt sagadgadam|
sunābhaṁ parvata śrēṣṭhaṁ svayamēva śacīpatiḥ ||139||

hiraṇyanābha śailēndra parituṣṭō'smi tē bhr̥śam|
abhayaṁ tē prayacchāmi tiṣṭha saumya yathā sukham||140||

sāhyaṁ kr̥taṁ tē sumahadvikrāntasya hanūmataḥ|
kramatō yōjanaśataṁ nirbhayasya bhayē sati||141||

rāmasyaiṣa hi dūtyēna yāti dāśarathērhariḥ |
sat kriyāṁ kurvatā tasya tōṣitō'smi dr̥ḍhaṁ tvayā||142||

tataḥ praharṣamagama dvipulaṁ parvatōttamaḥ |
dēvatānāṁ patiṁ dr̥ṣṭvā parituṣṭhaṁ śatakratum||143||

savai dattavaraśailō babhūvāsthitaḥ tadā |
hanumāṁśca muhurtēna vyaticakrāma sāgaram||144||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ|
abruvan sūryasaṅkāśāṁ surasāṁ nāgamātaram||145||

ayaṁ vātātmaja śśrīmān plavatē sāgarōpari|
hanumānnāma tasya tvaṁ muhūrtaṁ vighnamācara||146||

rākṣasaṁ rūpamāsthāya sughōraṁ parvatōpamam|
daṁṣṭrā karāḷaṁ piṅgākṣaṁ vaktraṁ kr̥tvā nabhassamam||147||

balamiccāmahē jñātuṁ bhūyaścāsya parākramam|
tvāṁ vijēṣyat upāyēna viṣādaṁ vā gamiṣyati ||148||

ēvamuktā tu sā dēvī daivatairabhisatkr̥tā |
samudra madhyē surasā bhibhratī rākṣasaṁ vapuḥ||149||

vikr̥taṁ ca virūpaṁ ca sarvasya ca bhayāvaham|
plavamānaṁ hanūmantaṁ āvr̥tyēdamuvācaha||150||

mamabhakṣaḥ pradiṣṭastvaṁ īśvarairvānararṣabha |
ahaṁ tvāṁ bhakṣayiṣyāmi praviśēdaṁ mamānanam||151||

ēvamuktaḥ surasayā prāṅjalirvānararṣabha|
prahr̥ṣṭavadanaḥ śrīmān idaṁ vacanamabravīt ||152||

rāmōdāśarathirnāma praviṣṭō daṇḍakāvanam|
lakṣmaṇēna saha bhrātā vaidēhyācāpi bhāryayā||153||

anyakāryaviṣaktasya baddhavairasya rākṣasaiḥ |
tasya sītā hr̥tā bhāryā rāvaṇēna yaśasvinī||154||

tasyāḥ sakāśaṁ dūtō'haṁ gamiṣyē rāma śāsanāt |
kartumarhasi rāmasya sāhyaṁ viṣayavāsini||155||

athavā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭhakāriṇam|
āgamiṣyāmi tē vaktraṁ satyaṁ pratiśruṇōmi tē||156||

ēvamuktā hanumatā surasā kāmarūpiṇī|
abravīnnātivartēnmāṁ kaścidēṣavarō mama||157||

taṁ prayāntaṁ samudvīkṣya surasā vākya mabravīt|
balaṁ jijñāsamānā vai nāgamātā hanūmataḥ||157-1||

praviśya vadanaṁ mē'dya gantavyam vānarōttama|
vara ēṣā purā dattō mamadhātrēti satvarā||157-2||

vyādāya vipulaṁ vaktraṁ sthitā sā mārutēḥ puraḥ|
ēvamuktaḥ surasayā kruddhō vānarapuṅgavaḥ||157-3||

abravītkuruvai vaktraṁ yēna māṁ viṣahiṣyasē|
ityuktvā surasā kruddhā daśayōjanamāyatā ||157-4||

daśayōjanavistārō babhūva hanumāṁstadā |
taṁ dr̥ṣṭvā mēghasaṅkāśaṁ daśayōjanamāyatam||157-5||

cakāra surasā cāsyaṁ viṁśadyōjana māyatam|
hanumāṁstu tadā kruddhaḥ triṁśadyōjana māyataḥ||157-6||

cakāra surasā vaktraṁ catvāriṁśattathōcchritam |
babhūva hanumānvīraḥ pañcāśadyōjanōcchritaḥ||157-7||

cakāra surasā vaktraṁ ṣaṣṭiyōjana māyatam|
tathaiva hanumānvīraḥ saptatī yōjanōcchritaḥ||157-8||

cakāra surasā vaktraṁ aśītī yōjanāyatam |
hanumān acalaprakhyō navatī yōjanōcchritaḥ ||157-9||

cakāra surasā vaktraṁ śatayōjana māyatam|
taṁ dr̥ṣṭvā vyāditaṁ tvāsyaṁ vāyuputtraḥ subuddhimān||157-10||

dīrghajihvaṁ surasayā sughōraṁ narakōpamam|
susaṁkṣipyātmanaḥ kāyaṁ babhūvāṁguṣṭamātrakaḥ||158||

sō'bhipatyāśu tadvaktraṁ niṣpatya ca mahābalaḥ|
antarikṣē sthitaḥ śrīmān idaṁ vacanamabravīt ||159||

praviṣṭō'smi hi tē vaktraṁ dākṣāyanī namōstutē|
gamiṣyē yatra vaidēhī satyaṁ cāsīdvarastava ||160||

taṁ dr̥ṣṭvā vadānānmuktaṁ candraṁ rāhumukhādiva|
abravītsurasā dēvī svēna rūpēṇa vānaram||161||

arthasidhyai hariśrēṣṭha gacchasaumya yathāsukham|
samānayasva vaidēhīṁ rāghavēṇa mahātmanā ||162||

tatr̥tīyaṁ hanumatō dr̥ṣṭvā karma suduṣkaram|
sādhu sādhviti bhūtāni praśaśaṁsuḥ tadā harim ||163||

sa sāgara manādhr̥ṣya mabhyētya varuṇālayam|
jagāmākāśamāviśya vēgēna garuḍōpamaḥ||164||

sēvitē vāridārābhiḥ patagaiśca niṣēvitē |
caritē kaiśikācāryaiḥ airāvataniṣēvitē||165||

siṁhakuñjara śārdūla patagōragavāhanaiḥ|
vimānaiḥ saṁpatadbhiśca vimalaiḥ samalaṁkr̥tē||166||

vajrāśanisamahāghātaiḥ pāvakairupaśōbhitē |
kr̥tapuṇyai rmahābhāgaiḥ svargajidbhiralaṁkr̥tē||167||

vahatā havya matyarthaṁ sēvitē citrabhānunā |
grahanakṣatra candrārka tārāgaṇa vibhūṣitē||168||

maharṣi gaṇa gandharva nāgayakṣa samākulē
viviktē vimalē viśvē viśvāvasu niṣēvitē ||169||

dēvarāja gajākrāntē candrasūrya pathē śivē|
vitānē jīvalōkasya vitatē brahmanirmitē ||170||

bahuśassēvitē vīrai rvidyādharagaṇairvaraiḥ|
jagāma vāyu mārgētu garutmāniva mārutaḥ||171||

pradr̥śyamāna sarvatra hanumān mārutātmajaḥ|
bhējē' mbaram nirālambaṁ lambapakṣa ivādrirāṭ||172||

plavamānaṁ tu taṁ dr̥ṣṭvā siṁhikā nāma rākṣasī|
manasā cintayāmāsa pravr̥ddhā kāmarūpiṇī ||173||

adya dīrghasya kālasya bhaviṣyāmyahamāśitā |
idaṁ hi mē mahat satvaṁ cirasya vaśamāgatam||174||

iti sañcitya manasā chāyamasya samākṣipat |
chāyāyāṁ gr̥hyamāṇāyāṁ cintayāmāsa vānaraḥ||175||

samākṣiptō'smi sahasā paṁgūkr̥ta parākramaḥ|
pratilōmēna vātēna mahānauriva sāgarē||176||

tiryagūrdhvamathaścaiva vīkṣamāṇastataḥ kapiḥ|
dadarśa sa mahat sattvaṁ utthitaṁ lavaṇāmbhasi||177||

tadr̥ṣṭvā cintayāmāsa mārutirvikr̥tānanaḥ|
kapirājēna kathitaṁ sattvamadbhuta darśanam||178||

chāyāgrāhī mahāvīryaṁ tadidaṁ nātra saṁśayaḥ|
sa tāṁ budvārthatatvēna siṁhikāṁ matimānkapiḥ||179||

vyavarthata mahākāyaḥ pāvr̥ṣīva valāhakaḥ|
tasya sā kāyamudvīkṣya vardhamānaṁ mahākapēḥ||180||

vaktraṁ prasāramāyāsa pātāḷāṁtara sannibham|
ghanarājīva garjaṁtī vānaraṁ samabhidravat||181||

sa dadarśa tatastasyā vivr̥taṁ sumahānmukham|
kāyamātraṁ ca mēdhāvī marmāṇi ca mahākapiḥ||182||

sa tasyā vivr̥tē vaktrē vajrasaṁhananaḥ kapiḥ|
saṁkṣiptya muhurātmānaṁ niṣpapāta mahābalaḥ||183||

asyē tasyā nimajjaṁtaṁ dadr̥śu siddhacāraṇāḥ|
grasyamānaṁ yathā candraṁ pūrṇaṁ parvaṇi rāhuṇā||184||

tatastasyā nakhaistīkṣṇairmarmāṇyutkr̥tya vānaraḥ|
utpapātha vēgēna manaḥ saṁpātavikramaḥ||185||

tāṁ tu dr̥ṣṭyā ca dhr̥tyāca dākṣiṇyēna nipātya ca|
sa kapipravarō vēgādvavr̥dhē punarātmavān |186||

hr̥tahr̥tsā hanumāta papāta vidhurā'mbhasi|
tāṁ hatāṁ vānarēṇāśu patitāṁ vīkṣya siṁhikām||187||

bhūtānyākāśacārīṇi tamūcuḥ plavagōttamam|
bhīmamadyakr̥taṁ karma mahat satvaṁ tvayā hatam||188||

sādhayārthamabhiprētaṁ ariṣṭaṁ plavatāṁ vara|
yasyatvētāni catvāri vānarēndra yathā tava||189||

dhr̥tirdr̥ṣṭirmati dākṣyaṁ svakarmasu sīdati|
sataiḥ saṁbhāvitaḥ pūjyaḥ pratipanna prayōjanaḥ||190||

jagāmākāśamāviśya pannagāśanavatkapiḥ|
prāptabhūyiṣṭa pārastu parvataḥ pratilōkayan ||191||

yōjanānāṁ śatasyāntē vanarājiṁ dadarśa saḥ|
dadarśa ca patannēva vividha drumabhūṣitam||192||

dvīpaṁ śākhāmr̥gaśrēṣṭhō malayōpavanāni ca|
sāgaraṁ sāgarānūpaṁ sāgarā nūpajāndrumān ||193||

sāgarasya ca patnīnāṁ mukhānyapi vilōkayan|
sa mahāmēghasaṅkāśaṁ samīkṣyātmāna mātmavān||194||

niruṁdhata mivākāśaṁ cakāra matimānmatim|
kāyavr̥ddhiṁ pravēgaṁ ca mamadr̥ṣṭvaiva rākṣasāḥ||195||

mayi kautūhalaṁ kuryuriti mēnē mahākapiḥ|
tataḥ śarīraṁ saṁkṣipya tanmahīdharasannibham||196||

punaḥ prakr̥ti māpēdē vītamōhā ivātmavān|
tadrūpa mati saṁkṣipya hanumān prakr̥tau sthitaḥ||
trīnkramāniva vikramya balivīryaharō hariḥ||197||

sa cārunānāvidharūpadhārī
paraṁ samāsādya samudra tīram|
parairaśakyaḥ pratipannarūpaḥ
samīkṣitātmā samavēkṣitārthaḥ||198||

tatassalambasya girēḥ samr̥ddhē
vicitra kūṭē nipapāta kūṭē|
sakēta kōddālakanāḷikērē
mahādrikūṭa pratimō mahātmā||199||

tatastu saṁprāpya samudra tīraṁ
samīkṣya laṅkāṁ girivaryamūrdhni|
kapistu tasmin nipapāta parvatē
vidhūya rūpaṁ vyadhayan mr̥gadvijān||200||

sa sāgaraṁ dānavapannagāyutam
balēna vikramya mahōrmimālinam|
nipatya tīrē ca mahōdadhē stadā
dadarśa laṅkāṁ amarāvatīm iva|| 201||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē prathamassargaḥ||

||ōm tat sat||